古梵音大悲咒 (歌曲版房山石经版) - 妙司音王宝萍.mp3
能正常播放的歌曲才可以下载
[00:00.00] 作词 : 千光眼观自在 玄雷子张伟杰[00:00.97] 作曲 : 玅司音王宝萍[00:01.94] 编曲 : 张双佳[00:02.91] 作词:千光眼观自在 玄雷子张伟杰[00:04.91] 作曲:玅司音王宝萍[00:05.91] 演唱:妙司音王宝萍[00:06.91] 和声编写:妙司音王宝萍 陶子夜[00:07.91] 策划:玄雷子张伟杰 妙司音王宝萍[00:08.91] 监制:妙司音王宝萍 陶子夜[00:09.91] 编曲:张双佳[00:10.91] 录制混音:陶子夜[00:11.37] 妙音观世音 梵音海潮音[00:26.18] 法音无畏音 雷音狮吼音[00:41.34] 周遍一切音 无上微妙音[01:18.35] namo ratna trayāya[01:18.35] 那么ra哒辣 得喇呀雅[01:20.98] nama āryā valokite varāya[01:20.98] 那么啊哩呀 哇卢嘎滴 希瓦拉呀[01:26.49] bodhi satvāya mahā satvāya mahā kāru ikāya[01:26.49] 补嘀萨埵哇呀 马哈萨埵哇呀 马哈嘎卢腻嘎呀[01:33.34] om sarva bhayeu trānām karāya tasya[01:33.34] 唵 萨了哇 巴耶 述及呀 得拉娜 卡啦呀 嗒夏[01:40.38] namas krtvā imam āryā valokite varā tva[01:40.38] 那吗史gi得哇 伊曼 啊力呀 哇路给滴 希瓦拉 搭袜斯[01:45.85] nīla ka ha namo hrdayam āvarta yi yāmi[01:45.85] 以喃勘探 那吗 赫利哒呀 瓦拉撸塔 乙烯呀咪[01:51.47] sarvārtha sādhanām ubham[01:51.47] 萨了哇撸塔 萨达喃 修扮m[01:55.81] ājeyam sarva bhūtānām[01:55.81] 阿姐言m 萨了哇 不哒喃m[01:59.65] bhava marga viudhakam[01:59.65] 达哇马努嘎,米修哒堪m[02:13.73] tadyathā om āloke āloka mati[02:13.73] 大地呀他 唵 啊卢ki 啊卢嘎 玛滴[02:19.03] loka atikrānte hehe hare mahā bodhi satva[02:19.03] 洛嘎 啊帝 可兰迪 嘿嘿哈里 马哈 布迪 萨了哇[02:24.74] smara smara hrdayam kuru kuru karmam[02:24.74] 史玛拉 史玛拉 赫利哒呀 咕噜咕噜 嘎鲁曼[02:30.14] sādhaya sādhaya dhuru dhuru viyanti mahā viyanti[02:30.14] 萨达呀 萨达呀 嘟噜嘟噜 尾烟滴 马哈 尾烟嘀[02:41.13] dhara dhar dharīdre vara cala cala[02:41.13] 打啦大啦 打林得嘞 希瓦拉 加拉架啦[02:52.21] amala vimala amala mūrte ehyehi[02:52.21] 啊玛拉 微玛拉 啊玛拉 啊暮卢嘚 ei嘿ei嘿[02:57.68] loke vara rāga viam vinā aya[02:57.68] 督kei 希瓦拉 打嘎威莎 米娜虾雅[03:08.82] dvesa visam vinā aya moha cala viam vinā aya[03:08.82] 得威莎 威莎 米娜虾雅 马哈、加拉、威莎 米娜虾雅[03:19.72] huru huru mālā huru(huru) hare padma nābha[03:19.72] 呼噜 呼噜 玛拉 呼噜 哈哩 大了玛 那玛[03:25.21] sara sara siri siri suru suru[03:25.21] 沙辣 沙辣 悉唎 悉唎 蘇嚧蘇嚧[03:41.76] budhya budhya bodhaya bodhaya[03:41.76] 布滴呀 布滴呀 布达呀 布达呀 布达呀[03:45.82] maitreya nīla kaha[03:45.82] 啊咪dei 米娜勘探[03:47.54] kāmasya daranām prahrādaya manām svāhā[03:47.54] 卡吗西亚 打威夏喃m 赫啦赫拉 大呀 玛那哈 梭哈[03:54.14] siddhāya·svāhā[03:54.14] 悉哒呀 梭哈[03:58.42] mahā siddhāya svāhā[03:58.42] 玛哈 悉哒呀 梭哈[04:03.95] siddhā yoge varāya svāhā[04:03.95] 悉哒优gei 希瓦拉呀 梭哈[04:09.31] nīla ka hāya svāhā[04:09.31] 尼拉 堪踏呀 梭哈[04:11.69] varāha mukha simha mukhāya svāhā[04:11.69] 米娜勘它雅 梭哈 哇那哈碌卡心啪穆咔呀 梭哈[04:20.46] padma hastāya svāhā[04:20.46] 怕得玛 哈斯哒呀 梭哈[04:25.98] cakra yuddhāya svāhā[04:25.98] 佳哥啦 呦哒雅 梭哈[04:36.90] ańkha abdane bodhanāya svāhā[04:36.90] 香卡舍不哒 尼波达啦呀 梭哈[04:48.00] mahā lakua dhāraya svāhā[04:48.00] 玛哈那酷哒 达啦呀 梭哈[04:59.37] vāma skandha dia sthita krs a jināya svāhā[04:59.37] 瓦玛史堪哒 dei夏史嘀嗒 赫利司哪 几nia雅 梭哈[05:10.33] vyāghra carma nivasanāya svāhā[05:10.33] 尼亚辜啦 佳德曼 尼玛沙啦呀 梭哈[05:15.55] namo ratna trayāya[05:15.55] 那么喇哒辣 得喇呀雅[05:18.28] nama āryā valokite varāyasvāhā[05:18.28] 那么啊哩呀 哇卢嘎滴 希瓦拉呀 梭哈[05:26.48] om siddhyantu mantra padāya svāhā[05:26.48] 唵 悉殿嘟 漫达拉 布大呀 梭哈[05:32.14] 唵 素噜素噜 钵辣素噜 钵辣素噜 素噜素噜雅 梭哈[05:54.43] 大慈柔软音 大悲解脱音[06:09.33] 广大无量音 圆满无碍音[06:24.15] 神通自在音 法界清净音[06:41.77] 和声编写 : 妙司音王宝萍 陶子夜[06:42.77] 策划 : 玄雷子张伟杰 妙司音王宝萍[06:43.77] 监制 : 妙司音王宝萍 陶子夜[06:44.77] 录制混音:陶子夜
展开